B 13-18 Pūrṇamāsīvratakathā
Manuscript culture infobox
Filmed in: B 13/18
Title: Pūrṇamāsīvratakathā
Dimensions: 32.5 x 4.5 cm x 5 folios
Material: palm-leaf
Condition: damaged, unknown
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1608
Remarks:
Reel No. B 13/18
Title Pūrṇamāsīvratakathā
Subject Karmakāṇḍa / Kathā
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete and damaged at margins
Size 32.5 x 4.5 cm
Binding Hole 1 in the centre left
Folios 5
Lines per Folio 4-5
Foliation figures in the right and letters in the left margins of the verso
Date of Copying [NS] 469 vaiśāṣa śudi 12 śanaiścaravāsara (~ 1349 AD)
Place of Deposit NAK
Accession No. 1-1608
Manuscript Features
Some of the folios are partially rubbed and are in disorder.
Excerpts
Beginning
❖ oṃ namo nārāyaṇāya ||
praṇipatya jagannāthaṃ sraṣṭāraṃ viṣṇudevataṃ |
kathayāmi purāvṛttaṃ pūrṇṇamāsīvrataṃ śubhaṃ ||
jayadeva iti khyāta ujjayinyān narādhipaḥ |
dharmmarṣabhaṃ muniṃ prājñam papraccha yajñasaṃstutiṃ || (fol. 1r1-2)
End
prītiṃ sambhāṣya kandarpa upayeme yathāvidhiḥ |
vimāne tāṃ samāropya viṣṇulokam agāt<ref>ac: agā</ref> smaraḥ ||
iti vīracaritre śūdraka[vijaye] kāmaprītisamāgamo nāmaḥ(!) prathamaḥ paṭalaḥ samāptaḥ || samvat 469 vaiśāṣa śudi 12 śanaiścaravāsare || ❁ ||
❖ vīrāvataraṇe tīrthe bhadranadyā(!) samāgame |
snāyate vidhinā yas tu vīralokaṃ sa gacchati ||
tatrāvataraṇe nityaṃ hanūmān parvvaparvvasu |
tīrthābhisevanāt tatra kāmasiddhin sa gacchati || (fol. 5v2-5)
<references/>
Microfilm Details
Reel No. B 13/18
Date of Filming 21-08-070
Exposures 6
Used Copy Hamburg
Type of Film negative
Catalogued by DA
Date 2002