B 13-18 Pūrṇamāsīvratakathā

Manuscript culture infobox

Filmed in: B 13/18
Title: Pūrṇamāsīvratakathā
Dimensions: 32.5 x 4.5 cm x 5 folios
Material: palm-leaf
Condition: damaged, unknown
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1608
Remarks:

Reel No. B 13/18

Title Pūrṇamāsīvratakathā

Subject Karmakāṇḍa / Kathā

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete and damaged at margins

Size 32.5 x 4.5 cm

Binding Hole 1 in the centre left

Folios 5

Lines per Folio 4-5

Foliation figures in the right and letters in the left margins of the verso

Date of Copying [NS] 469 vaiśāṣa śudi 12 śanaiścaravāsara (~ 1349 AD)

Place of Deposit NAK

Accession No. 1-1608

Manuscript Features

Some of the folios are partially rubbed and are in disorder.

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya ||

praṇipatya jagannāthaṃ sraṣṭāraṃ viṣṇudevataṃ |
kathayāmi purāvṛttaṃ pūrṇṇamāsīvrataṃ śubhaṃ ||
jayadeva iti khyāta ujjayinyān narādhipaḥ |
dharmmarṣabhaṃ muniṃ prājñam papraccha yajñasaṃstutiṃ || (fol. 1r1-2)

End

prītiṃ sambhāṣya kandarpa upayeme yathāvidhiḥ |
vimāne tāṃ samāropya viṣṇulokam agāt<ref>ac: agā</ref> smaraḥ ||

iti vīracaritre śūdraka[vijaye] kāmaprītisamāgamo nāmaḥ(!) prathamaḥ paṭalaḥ samāptaḥ || samvat 469 vaiśāṣa śudi 12 śanaiścaravāsare || ❁ ||

❖ vīrāvataraṇe tīrthe bhadranadyā(!) samāgame |
snāyate vidhinā yas tu vīralokaṃ sa gacchati ||
tatrāvataraṇe nityaṃ hanūmān parvvaparvvasu |
tīrthābhisevanāt tatra kāmasiddhin sa gacchati || (fol. 5v2-5)

<references/>

Microfilm Details

Reel No. B 13/18

Date of Filming 21-08-070

Exposures 6

Used Copy Hamburg

Type of Film negative

Catalogued by DA

Date 2002